Details, Fiction and bhairav kavach

Wiki Article





इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

Your browser isn’t supported any longer. Update it to find the finest YouTube experience and our most recent capabilities. Find out more

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ

सत्यं website सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page