Considerations To Know About bhairav kavach

Wiki Article



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ।

महाकालोऽवतु च्छत्रं click here सैन्यं वै कालभैरवः

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

Report this wiki page